Declension table of ?śākadīkṣā

Deva

FeminineSingularDualPlural
Nominativeśākadīkṣā śākadīkṣe śākadīkṣāḥ
Vocativeśākadīkṣe śākadīkṣe śākadīkṣāḥ
Accusativeśākadīkṣām śākadīkṣe śākadīkṣāḥ
Instrumentalśākadīkṣayā śākadīkṣābhyām śākadīkṣābhiḥ
Dativeśākadīkṣāyai śākadīkṣābhyām śākadīkṣābhyaḥ
Ablativeśākadīkṣāyāḥ śākadīkṣābhyām śākadīkṣābhyaḥ
Genitiveśākadīkṣāyāḥ śākadīkṣayoḥ śākadīkṣāṇām
Locativeśākadīkṣāyām śākadīkṣayoḥ śākadīkṣāsu

Adverb -śākadīkṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria