Declension table of ?śākabhava

Deva

MasculineSingularDualPlural
Nominativeśākabhavaḥ śākabhavau śākabhavāḥ
Vocativeśākabhava śākabhavau śākabhavāḥ
Accusativeśākabhavam śākabhavau śākabhavān
Instrumentalśākabhavena śākabhavābhyām śākabhavaiḥ śākabhavebhiḥ
Dativeśākabhavāya śākabhavābhyām śākabhavebhyaḥ
Ablativeśākabhavāt śākabhavābhyām śākabhavebhyaḥ
Genitiveśākabhavasya śākabhavayoḥ śākabhavānām
Locativeśākabhave śākabhavayoḥ śākabhaveṣu

Compound śākabhava -

Adverb -śākabhavam -śākabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria