Declension table of ?śākabhakṣatā

Deva

FeminineSingularDualPlural
Nominativeśākabhakṣatā śākabhakṣate śākabhakṣatāḥ
Vocativeśākabhakṣate śākabhakṣate śākabhakṣatāḥ
Accusativeśākabhakṣatām śākabhakṣate śākabhakṣatāḥ
Instrumentalśākabhakṣatayā śākabhakṣatābhyām śākabhakṣatābhiḥ
Dativeśākabhakṣatāyai śākabhakṣatābhyām śākabhakṣatābhyaḥ
Ablativeśākabhakṣatāyāḥ śākabhakṣatābhyām śākabhakṣatābhyaḥ
Genitiveśākabhakṣatāyāḥ śākabhakṣatayoḥ śākabhakṣatānām
Locativeśākabhakṣatāyām śākabhakṣatayoḥ śākabhakṣatāsu

Adverb -śākabhakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria