Declension table of ?śākabhakṣā

Deva

FeminineSingularDualPlural
Nominativeśākabhakṣā śākabhakṣe śākabhakṣāḥ
Vocativeśākabhakṣe śākabhakṣe śākabhakṣāḥ
Accusativeśākabhakṣām śākabhakṣe śākabhakṣāḥ
Instrumentalśākabhakṣayā śākabhakṣābhyām śākabhakṣābhiḥ
Dativeśākabhakṣāyai śākabhakṣābhyām śākabhakṣābhyaḥ
Ablativeśākabhakṣāyāḥ śākabhakṣābhyām śākabhakṣābhyaḥ
Genitiveśākabhakṣāyāḥ śākabhakṣayoḥ śākabhakṣāṇām
Locativeśākabhakṣāyām śākabhakṣayoḥ śākabhakṣāsu

Adverb -śākabhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria