Declension table of śākabhakṣa

Deva

NeuterSingularDualPlural
Nominativeśākabhakṣam śākabhakṣe śākabhakṣāṇi
Vocativeśākabhakṣa śākabhakṣe śākabhakṣāṇi
Accusativeśākabhakṣam śākabhakṣe śākabhakṣāṇi
Instrumentalśākabhakṣeṇa śākabhakṣābhyām śākabhakṣaiḥ
Dativeśākabhakṣāya śākabhakṣābhyām śākabhakṣebhyaḥ
Ablativeśākabhakṣāt śākabhakṣābhyām śākabhakṣebhyaḥ
Genitiveśākabhakṣasya śākabhakṣayoḥ śākabhakṣāṇām
Locativeśākabhakṣe śākabhakṣayoḥ śākabhakṣeṣu

Compound śākabhakṣa -

Adverb -śākabhakṣam -śākabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria