Declension table of śākabhakṣa

Deva

MasculineSingularDualPlural
Nominativeśākabhakṣaḥ śākabhakṣau śākabhakṣāḥ
Vocativeśākabhakṣa śākabhakṣau śākabhakṣāḥ
Accusativeśākabhakṣam śākabhakṣau śākabhakṣān
Instrumentalśākabhakṣeṇa śākabhakṣābhyām śākabhakṣaiḥ śākabhakṣebhiḥ
Dativeśākabhakṣāya śākabhakṣābhyām śākabhakṣebhyaḥ
Ablativeśākabhakṣāt śākabhakṣābhyām śākabhakṣebhyaḥ
Genitiveśākabhakṣasya śākabhakṣayoḥ śākabhakṣāṇām
Locativeśākabhakṣe śākabhakṣayoḥ śākabhakṣeṣu

Compound śākabhakṣa -

Adverb -śākabhakṣam -śākabhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria