Declension table of ?śākāśana

Deva

NeuterSingularDualPlural
Nominativeśākāśanam śākāśane śākāśanāni
Vocativeśākāśana śākāśane śākāśanāni
Accusativeśākāśanam śākāśane śākāśanāni
Instrumentalśākāśanena śākāśanābhyām śākāśanaiḥ
Dativeśākāśanāya śākāśanābhyām śākāśanebhyaḥ
Ablativeśākāśanāt śākāśanābhyām śākāśanebhyaḥ
Genitiveśākāśanasya śākāśanayoḥ śākāśanānām
Locativeśākāśane śākāśanayoḥ śākāśaneṣu

Compound śākāśana -

Adverb -śākāśanam -śākāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria