Declension table of ?śākāśana

Deva

MasculineSingularDualPlural
Nominativeśākāśanaḥ śākāśanau śākāśanāḥ
Vocativeśākāśana śākāśanau śākāśanāḥ
Accusativeśākāśanam śākāśanau śākāśanān
Instrumentalśākāśanena śākāśanābhyām śākāśanaiḥ śākāśanebhiḥ
Dativeśākāśanāya śākāśanābhyām śākāśanebhyaḥ
Ablativeśākāśanāt śākāśanābhyām śākāśanebhyaḥ
Genitiveśākāśanasya śākāśanayoḥ śākāśanānām
Locativeśākāśane śākāśanayoḥ śākāśaneṣu

Compound śākāśana -

Adverb -śākāśanam -śākāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria