Declension table of ?śākāmlabhedana

Deva

NeuterSingularDualPlural
Nominativeśākāmlabhedanam śākāmlabhedane śākāmlabhedanāni
Vocativeśākāmlabhedana śākāmlabhedane śākāmlabhedanāni
Accusativeśākāmlabhedanam śākāmlabhedane śākāmlabhedanāni
Instrumentalśākāmlabhedanena śākāmlabhedanābhyām śākāmlabhedanaiḥ
Dativeśākāmlabhedanāya śākāmlabhedanābhyām śākāmlabhedanebhyaḥ
Ablativeśākāmlabhedanāt śākāmlabhedanābhyām śākāmlabhedanebhyaḥ
Genitiveśākāmlabhedanasya śākāmlabhedanayoḥ śākāmlabhedanānām
Locativeśākāmlabhedane śākāmlabhedanayoḥ śākāmlabhedaneṣu

Compound śākāmlabhedana -

Adverb -śākāmlabhedanam -śākāmlabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria