Declension table of ?śākāṣṭamī

Deva

FeminineSingularDualPlural
Nominativeśākāṣṭamī śākāṣṭamyau śākāṣṭamyaḥ
Vocativeśākāṣṭami śākāṣṭamyau śākāṣṭamyaḥ
Accusativeśākāṣṭamīm śākāṣṭamyau śākāṣṭamīḥ
Instrumentalśākāṣṭamyā śākāṣṭamībhyām śākāṣṭamībhiḥ
Dativeśākāṣṭamyai śākāṣṭamībhyām śākāṣṭamībhyaḥ
Ablativeśākāṣṭamyāḥ śākāṣṭamībhyām śākāṣṭamībhyaḥ
Genitiveśākāṣṭamyāḥ śākāṣṭamyoḥ śākāṣṭamīnām
Locativeśākāṣṭamyām śākāṣṭamyoḥ śākāṣṭamīṣu

Compound śākāṣṭami - śākāṣṭamī -

Adverb -śākāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria