Declension table of ?śākāṣṭakā

Deva

FeminineSingularDualPlural
Nominativeśākāṣṭakā śākāṣṭake śākāṣṭakāḥ
Vocativeśākāṣṭake śākāṣṭake śākāṣṭakāḥ
Accusativeśākāṣṭakām śākāṣṭake śākāṣṭakāḥ
Instrumentalśākāṣṭakayā śākāṣṭakābhyām śākāṣṭakābhiḥ
Dativeśākāṣṭakāyai śākāṣṭakābhyām śākāṣṭakābhyaḥ
Ablativeśākāṣṭakāyāḥ śākāṣṭakābhyām śākāṣṭakābhyaḥ
Genitiveśākāṣṭakāyāḥ śākāṣṭakayoḥ śākāṣṭakānām
Locativeśākāṣṭakāyām śākāṣṭakayoḥ śākāṣṭakāsu

Adverb -śākāṣṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria