Declension table of ?śākaṭikā

Deva

FeminineSingularDualPlural
Nominativeśākaṭikā śākaṭike śākaṭikāḥ
Vocativeśākaṭike śākaṭike śākaṭikāḥ
Accusativeśākaṭikām śākaṭike śākaṭikāḥ
Instrumentalśākaṭikayā śākaṭikābhyām śākaṭikābhiḥ
Dativeśākaṭikāyai śākaṭikābhyām śākaṭikābhyaḥ
Ablativeśākaṭikāyāḥ śākaṭikābhyām śākaṭikābhyaḥ
Genitiveśākaṭikāyāḥ śākaṭikayoḥ śākaṭikānām
Locativeśākaṭikāyām śākaṭikayoḥ śākaṭikāsu

Adverb -śākaṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria