Declension table of ?śākaṭīna

Deva

MasculineSingularDualPlural
Nominativeśākaṭīnaḥ śākaṭīnau śākaṭīnāḥ
Vocativeśākaṭīna śākaṭīnau śākaṭīnāḥ
Accusativeśākaṭīnam śākaṭīnau śākaṭīnān
Instrumentalśākaṭīnena śākaṭīnābhyām śākaṭīnaiḥ śākaṭīnebhiḥ
Dativeśākaṭīnāya śākaṭīnābhyām śākaṭīnebhyaḥ
Ablativeśākaṭīnāt śākaṭīnābhyām śākaṭīnebhyaḥ
Genitiveśākaṭīnasya śākaṭīnayoḥ śākaṭīnānām
Locativeśākaṭīne śākaṭīnayoḥ śākaṭīneṣu

Compound śākaṭīna -

Adverb -śākaṭīnam -śākaṭīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria