Declension table of ?śākaṭīkarṇā

Deva

FeminineSingularDualPlural
Nominativeśākaṭīkarṇā śākaṭīkarṇe śākaṭīkarṇāḥ
Vocativeśākaṭīkarṇe śākaṭīkarṇe śākaṭīkarṇāḥ
Accusativeśākaṭīkarṇām śākaṭīkarṇe śākaṭīkarṇāḥ
Instrumentalśākaṭīkarṇayā śākaṭīkarṇābhyām śākaṭīkarṇābhiḥ
Dativeśākaṭīkarṇāyai śākaṭīkarṇābhyām śākaṭīkarṇābhyaḥ
Ablativeśākaṭīkarṇāyāḥ śākaṭīkarṇābhyām śākaṭīkarṇābhyaḥ
Genitiveśākaṭīkarṇāyāḥ śākaṭīkarṇayoḥ śākaṭīkarṇānām
Locativeśākaṭīkarṇāyām śākaṭīkarṇayoḥ śākaṭīkarṇāsu

Adverb -śākaṭīkarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria