Declension table of ?śākaṭīkarṇa

Deva

NeuterSingularDualPlural
Nominativeśākaṭīkarṇam śākaṭīkarṇe śākaṭīkarṇāni
Vocativeśākaṭīkarṇa śākaṭīkarṇe śākaṭīkarṇāni
Accusativeśākaṭīkarṇam śākaṭīkarṇe śākaṭīkarṇāni
Instrumentalśākaṭīkarṇena śākaṭīkarṇābhyām śākaṭīkarṇaiḥ
Dativeśākaṭīkarṇāya śākaṭīkarṇābhyām śākaṭīkarṇebhyaḥ
Ablativeśākaṭīkarṇāt śākaṭīkarṇābhyām śākaṭīkarṇebhyaḥ
Genitiveśākaṭīkarṇasya śākaṭīkarṇayoḥ śākaṭīkarṇānām
Locativeśākaṭīkarṇe śākaṭīkarṇayoḥ śākaṭīkarṇeṣu

Compound śākaṭīkarṇa -

Adverb -śākaṭīkarṇam -śākaṭīkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria