Declension table of ?śākaṭīkarṇa

Deva

MasculineSingularDualPlural
Nominativeśākaṭīkarṇaḥ śākaṭīkarṇau śākaṭīkarṇāḥ
Vocativeśākaṭīkarṇa śākaṭīkarṇau śākaṭīkarṇāḥ
Accusativeśākaṭīkarṇam śākaṭīkarṇau śākaṭīkarṇān
Instrumentalśākaṭīkarṇena śākaṭīkarṇābhyām śākaṭīkarṇaiḥ śākaṭīkarṇebhiḥ
Dativeśākaṭīkarṇāya śākaṭīkarṇābhyām śākaṭīkarṇebhyaḥ
Ablativeśākaṭīkarṇāt śākaṭīkarṇābhyām śākaṭīkarṇebhyaḥ
Genitiveśākaṭīkarṇasya śākaṭīkarṇayoḥ śākaṭīkarṇānām
Locativeśākaṭīkarṇe śākaṭīkarṇayoḥ śākaṭīkarṇeṣu

Compound śākaṭīkarṇa -

Adverb -śākaṭīkarṇam -śākaṭīkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria