Declension table of ?śākaṭāyanopaniṣadbhāṣya

Deva

NeuterSingularDualPlural
Nominativeśākaṭāyanopaniṣadbhāṣyam śākaṭāyanopaniṣadbhāṣye śākaṭāyanopaniṣadbhāṣyāṇi
Vocativeśākaṭāyanopaniṣadbhāṣya śākaṭāyanopaniṣadbhāṣye śākaṭāyanopaniṣadbhāṣyāṇi
Accusativeśākaṭāyanopaniṣadbhāṣyam śākaṭāyanopaniṣadbhāṣye śākaṭāyanopaniṣadbhāṣyāṇi
Instrumentalśākaṭāyanopaniṣadbhāṣyeṇa śākaṭāyanopaniṣadbhāṣyābhyām śākaṭāyanopaniṣadbhāṣyaiḥ
Dativeśākaṭāyanopaniṣadbhāṣyāya śākaṭāyanopaniṣadbhāṣyābhyām śākaṭāyanopaniṣadbhāṣyebhyaḥ
Ablativeśākaṭāyanopaniṣadbhāṣyāt śākaṭāyanopaniṣadbhāṣyābhyām śākaṭāyanopaniṣadbhāṣyebhyaḥ
Genitiveśākaṭāyanopaniṣadbhāṣyasya śākaṭāyanopaniṣadbhāṣyayoḥ śākaṭāyanopaniṣadbhāṣyāṇām
Locativeśākaṭāyanopaniṣadbhāṣye śākaṭāyanopaniṣadbhāṣyayoḥ śākaṭāyanopaniṣadbhāṣyeṣu

Compound śākaṭāyanopaniṣadbhāṣya -

Adverb -śākaṭāyanopaniṣadbhāṣyam -śākaṭāyanopaniṣadbhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria