Declension table of ?śākaṭāyani

Deva

MasculineSingularDualPlural
Nominativeśākaṭāyaniḥ śākaṭāyanī śākaṭāyanayaḥ
Vocativeśākaṭāyane śākaṭāyanī śākaṭāyanayaḥ
Accusativeśākaṭāyanim śākaṭāyanī śākaṭāyanīn
Instrumentalśākaṭāyaninā śākaṭāyanibhyām śākaṭāyanibhiḥ
Dativeśākaṭāyanaye śākaṭāyanibhyām śākaṭāyanibhyaḥ
Ablativeśākaṭāyaneḥ śākaṭāyanibhyām śākaṭāyanibhyaḥ
Genitiveśākaṭāyaneḥ śākaṭāyanyoḥ śākaṭāyanīnām
Locativeśākaṭāyanau śākaṭāyanyoḥ śākaṭāyaniṣu

Compound śākaṭāyani -

Adverb -śākaṭāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria