Declension table of ?śākaṭāyanavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeśākaṭāyanavyākaraṇam śākaṭāyanavyākaraṇe śākaṭāyanavyākaraṇāni
Vocativeśākaṭāyanavyākaraṇa śākaṭāyanavyākaraṇe śākaṭāyanavyākaraṇāni
Accusativeśākaṭāyanavyākaraṇam śākaṭāyanavyākaraṇe śākaṭāyanavyākaraṇāni
Instrumentalśākaṭāyanavyākaraṇena śākaṭāyanavyākaraṇābhyām śākaṭāyanavyākaraṇaiḥ
Dativeśākaṭāyanavyākaraṇāya śākaṭāyanavyākaraṇābhyām śākaṭāyanavyākaraṇebhyaḥ
Ablativeśākaṭāyanavyākaraṇāt śākaṭāyanavyākaraṇābhyām śākaṭāyanavyākaraṇebhyaḥ
Genitiveśākaṭāyanavyākaraṇasya śākaṭāyanavyākaraṇayoḥ śākaṭāyanavyākaraṇānām
Locativeśākaṭāyanavyākaraṇe śākaṭāyanavyākaraṇayoḥ śākaṭāyanavyākaraṇeṣu

Compound śākaṭāyanavyākaraṇa -

Adverb -śākaṭāyanavyākaraṇam -śākaṭāyanavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria