Declension table of śākaṭāyana

Deva

MasculineSingularDualPlural
Nominativeśākaṭāyanaḥ śākaṭāyanau śākaṭāyanāḥ
Vocativeśākaṭāyana śākaṭāyanau śākaṭāyanāḥ
Accusativeśākaṭāyanam śākaṭāyanau śākaṭāyanān
Instrumentalśākaṭāyanena śākaṭāyanābhyām śākaṭāyanaiḥ śākaṭāyanebhiḥ
Dativeśākaṭāyanāya śākaṭāyanābhyām śākaṭāyanebhyaḥ
Ablativeśākaṭāyanāt śākaṭāyanābhyām śākaṭāyanebhyaḥ
Genitiveśākaṭāyanasya śākaṭāyanayoḥ śākaṭāyanānām
Locativeśākaṭāyane śākaṭāyanayoḥ śākaṭāyaneṣu

Compound śākaṭāyana -

Adverb -śākaṭāyanam -śākaṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria