Declension table of śākaṭa

Deva

MasculineSingularDualPlural
Nominativeśākaṭaḥ śākaṭau śākaṭāḥ
Vocativeśākaṭa śākaṭau śākaṭāḥ
Accusativeśākaṭam śākaṭau śākaṭān
Instrumentalśākaṭena śākaṭābhyām śākaṭaiḥ śākaṭebhiḥ
Dativeśākaṭāya śākaṭābhyām śākaṭebhyaḥ
Ablativeśākaṭāt śākaṭābhyām śākaṭebhyaḥ
Genitiveśākaṭasya śākaṭayoḥ śākaṭānām
Locativeśākaṭe śākaṭayoḥ śākaṭeṣu

Compound śākaṭa -

Adverb -śākaṭam -śākaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria