Declension table of ?śāka

Deva

MasculineSingularDualPlural
Nominativeśākaḥ śākau śākāḥ
Vocativeśāka śākau śākāḥ
Accusativeśākam śākau śākān
Instrumentalśākena śākābhyām śākaiḥ śākebhiḥ
Dativeśākāya śākābhyām śākebhyaḥ
Ablativeśākāt śākābhyām śākebhyaḥ
Genitiveśākasya śākayoḥ śākānām
Locativeśāke śākayoḥ śākeṣu

Compound śāka -

Adverb -śākam -śākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria