Declension table of ?śāhimakaranda

Deva

MasculineSingularDualPlural
Nominativeśāhimakarandaḥ śāhimakarandau śāhimakarandāḥ
Vocativeśāhimakaranda śāhimakarandau śāhimakarandāḥ
Accusativeśāhimakarandam śāhimakarandau śāhimakarandān
Instrumentalśāhimakarandena śāhimakarandābhyām śāhimakarandaiḥ śāhimakarandebhiḥ
Dativeśāhimakarandāya śāhimakarandābhyām śāhimakarandebhyaḥ
Ablativeśāhimakarandāt śāhimakarandābhyām śāhimakarandebhyaḥ
Genitiveśāhimakarandasya śāhimakarandayoḥ śāhimakarandānām
Locativeśāhimakarande śāhimakarandayoḥ śāhimakarandeṣu

Compound śāhimakaranda -

Adverb -śāhimakarandam -śāhimakarandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria