Declension table of ?śāheśa

Deva

MasculineSingularDualPlural
Nominativeśāheśaḥ śāheśau śāheśāḥ
Vocativeśāheśa śāheśau śāheśāḥ
Accusativeśāheśam śāheśau śāheśān
Instrumentalśāheśena śāheśābhyām śāheśaiḥ śāheśebhiḥ
Dativeśāheśāya śāheśābhyām śāheśebhyaḥ
Ablativeśāheśāt śāheśābhyām śāheśebhyaḥ
Genitiveśāheśasya śāheśayoḥ śāheśānām
Locativeśāheśe śāheśayoḥ śāheśeṣu

Compound śāheśa -

Adverb -śāheśam -śāheśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria