Declension table of ?śāheva

Deva

MasculineSingularDualPlural
Nominativeśāhevaḥ śāhevau śāhevāḥ
Vocativeśāheva śāhevau śāhevāḥ
Accusativeśāhevam śāhevau śāhevān
Instrumentalśāhevena śāhevābhyām śāhevaiḥ śāhevebhiḥ
Dativeśāhevāya śāhevābhyām śāhevebhyaḥ
Ablativeśāhevāt śāhevābhyām śāhevebhyaḥ
Genitiveśāhevasya śāhevayoḥ śāhevānām
Locativeśāheve śāhevayoḥ śāheveṣu

Compound śāheva -

Adverb -śāhevam -śāhevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria