Declension table of ?śāhajī

Deva

MasculineSingularDualPlural
Nominativeśāhajīḥ śāhajyā śāhajyaḥ
Vocativeśāhajīḥ śāhaji śāhajyā śāhajyaḥ
Accusativeśāhajyam śāhajyā śāhajyaḥ
Instrumentalśāhajyā śāhajībhyām śāhajībhiḥ
Dativeśāhajye śāhajībhyām śāhajībhyaḥ
Ablativeśāhajyaḥ śāhajībhyām śāhajībhyaḥ
Genitiveśāhajyaḥ śāhajyoḥ śāhajīnām
Locativeśāhajyi śāhajyām śāhajyoḥ śāhajīṣu

Compound śāhaji - śāhajī -

Adverb -śāhaji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria