Declension table of ?śāṅkuka

Deva

MasculineSingularDualPlural
Nominativeśāṅkukaḥ śāṅkukau śāṅkukāḥ
Vocativeśāṅkuka śāṅkukau śāṅkukāḥ
Accusativeśāṅkukam śāṅkukau śāṅkukān
Instrumentalśāṅkukena śāṅkukābhyām śāṅkukaiḥ śāṅkukebhiḥ
Dativeśāṅkukāya śāṅkukābhyām śāṅkukebhyaḥ
Ablativeśāṅkukāt śāṅkukābhyām śāṅkukebhyaḥ
Genitiveśāṅkukasya śāṅkukayoḥ śāṅkukānām
Locativeśāṅkuke śāṅkukayoḥ śāṅkukeṣu

Compound śāṅkuka -

Adverb -śāṅkukam -śāṅkukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria