Declension table of ?śāṅkucī

Deva

FeminineSingularDualPlural
Nominativeśāṅkucī śāṅkucyau śāṅkucyaḥ
Vocativeśāṅkuci śāṅkucyau śāṅkucyaḥ
Accusativeśāṅkucīm śāṅkucyau śāṅkucīḥ
Instrumentalśāṅkucyā śāṅkucībhyām śāṅkucībhiḥ
Dativeśāṅkucyai śāṅkucībhyām śāṅkucībhyaḥ
Ablativeśāṅkucyāḥ śāṅkucībhyām śāṅkucībhyaḥ
Genitiveśāṅkucyāḥ śāṅkucyoḥ śāṅkucīnām
Locativeśāṅkucyām śāṅkucyoḥ śāṅkucīṣu

Compound śāṅkuci - śāṅkucī -

Adverb -śāṅkuci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria