Declension table of ?śāṅkhika

Deva

MasculineSingularDualPlural
Nominativeśāṅkhikaḥ śāṅkhikau śāṅkhikāḥ
Vocativeśāṅkhika śāṅkhikau śāṅkhikāḥ
Accusativeśāṅkhikam śāṅkhikau śāṅkhikān
Instrumentalśāṅkhikena śāṅkhikābhyām śāṅkhikaiḥ śāṅkhikebhiḥ
Dativeśāṅkhikāya śāṅkhikābhyām śāṅkhikebhyaḥ
Ablativeśāṅkhikāt śāṅkhikābhyām śāṅkhikebhyaḥ
Genitiveśāṅkhikasya śāṅkhikayoḥ śāṅkhikānām
Locativeśāṅkhike śāṅkhikayoḥ śāṅkhikeṣu

Compound śāṅkhika -

Adverb -śāṅkhikam -śāṅkhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria