Declension table of ?śāṅkhamitra

Deva

MasculineSingularDualPlural
Nominativeśāṅkhamitraḥ śāṅkhamitrau śāṅkhamitrāḥ
Vocativeśāṅkhamitra śāṅkhamitrau śāṅkhamitrāḥ
Accusativeśāṅkhamitram śāṅkhamitrau śāṅkhamitrān
Instrumentalśāṅkhamitreṇa śāṅkhamitrābhyām śāṅkhamitraiḥ śāṅkhamitrebhiḥ
Dativeśāṅkhamitrāya śāṅkhamitrābhyām śāṅkhamitrebhyaḥ
Ablativeśāṅkhamitrāt śāṅkhamitrābhyām śāṅkhamitrebhyaḥ
Genitiveśāṅkhamitrasya śāṅkhamitrayoḥ śāṅkhamitrāṇām
Locativeśāṅkhamitre śāṅkhamitrayoḥ śāṅkhamitreṣu

Compound śāṅkhamitra -

Adverb -śāṅkhamitram -śāṅkhamitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria