Declension table of ?śāṅkhalikhita

Deva

NeuterSingularDualPlural
Nominativeśāṅkhalikhitam śāṅkhalikhite śāṅkhalikhitāni
Vocativeśāṅkhalikhita śāṅkhalikhite śāṅkhalikhitāni
Accusativeśāṅkhalikhitam śāṅkhalikhite śāṅkhalikhitāni
Instrumentalśāṅkhalikhitena śāṅkhalikhitābhyām śāṅkhalikhitaiḥ
Dativeśāṅkhalikhitāya śāṅkhalikhitābhyām śāṅkhalikhitebhyaḥ
Ablativeśāṅkhalikhitāt śāṅkhalikhitābhyām śāṅkhalikhitebhyaḥ
Genitiveśāṅkhalikhitasya śāṅkhalikhitayoḥ śāṅkhalikhitānām
Locativeśāṅkhalikhite śāṅkhalikhitayoḥ śāṅkhalikhiteṣu

Compound śāṅkhalikhita -

Adverb -śāṅkhalikhitam -śāṅkhalikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria