Declension table of śāṅkhāyanāraṇyaka

Deva

NeuterSingularDualPlural
Nominativeśāṅkhāyanāraṇyakam śāṅkhāyanāraṇyake śāṅkhāyanāraṇyakāni
Vocativeśāṅkhāyanāraṇyaka śāṅkhāyanāraṇyake śāṅkhāyanāraṇyakāni
Accusativeśāṅkhāyanāraṇyakam śāṅkhāyanāraṇyake śāṅkhāyanāraṇyakāni
Instrumentalśāṅkhāyanāraṇyakena śāṅkhāyanāraṇyakābhyām śāṅkhāyanāraṇyakaiḥ
Dativeśāṅkhāyanāraṇyakāya śāṅkhāyanāraṇyakābhyām śāṅkhāyanāraṇyakebhyaḥ
Ablativeśāṅkhāyanāraṇyakāt śāṅkhāyanāraṇyakābhyām śāṅkhāyanāraṇyakebhyaḥ
Genitiveśāṅkhāyanāraṇyakasya śāṅkhāyanāraṇyakayoḥ śāṅkhāyanāraṇyakānām
Locativeśāṅkhāyanāraṇyake śāṅkhāyanāraṇyakayoḥ śāṅkhāyanāraṇyakeṣu

Compound śāṅkhāyanāraṇyaka -

Adverb -śāṅkhāyanāraṇyakam -śāṅkhāyanāraṇyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria