Declension table of ?śāṅkhāyanāhnika

Deva

NeuterSingularDualPlural
Nominativeśāṅkhāyanāhnikam śāṅkhāyanāhnike śāṅkhāyanāhnikāni
Vocativeśāṅkhāyanāhnika śāṅkhāyanāhnike śāṅkhāyanāhnikāni
Accusativeśāṅkhāyanāhnikam śāṅkhāyanāhnike śāṅkhāyanāhnikāni
Instrumentalśāṅkhāyanāhnikena śāṅkhāyanāhnikābhyām śāṅkhāyanāhnikaiḥ
Dativeśāṅkhāyanāhnikāya śāṅkhāyanāhnikābhyām śāṅkhāyanāhnikebhyaḥ
Ablativeśāṅkhāyanāhnikāt śāṅkhāyanāhnikābhyām śāṅkhāyanāhnikebhyaḥ
Genitiveśāṅkhāyanāhnikasya śāṅkhāyanāhnikayoḥ śāṅkhāyanāhnikānām
Locativeśāṅkhāyanāhnike śāṅkhāyanāhnikayoḥ śāṅkhāyanāhnikeṣu

Compound śāṅkhāyanāhnika -

Adverb -śāṅkhāyanāhnikam -śāṅkhāyanāhnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria