Declension table of ?śāṅkhāyanā

Deva

FeminineSingularDualPlural
Nominativeśāṅkhāyanā śāṅkhāyane śāṅkhāyanāḥ
Vocativeśāṅkhāyane śāṅkhāyane śāṅkhāyanāḥ
Accusativeśāṅkhāyanām śāṅkhāyane śāṅkhāyanāḥ
Instrumentalśāṅkhāyanayā śāṅkhāyanābhyām śāṅkhāyanābhiḥ
Dativeśāṅkhāyanāyai śāṅkhāyanābhyām śāṅkhāyanābhyaḥ
Ablativeśāṅkhāyanāyāḥ śāṅkhāyanābhyām śāṅkhāyanābhyaḥ
Genitiveśāṅkhāyanāyāḥ śāṅkhāyanayoḥ śāṅkhāyanānām
Locativeśāṅkhāyanāyām śāṅkhāyanayoḥ śāṅkhāyanāsu

Adverb -śāṅkhāyanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria