Declension table of śāṅkha

Deva

NeuterSingularDualPlural
Nominativeśāṅkham śāṅkhe śāṅkhāni
Vocativeśāṅkha śāṅkhe śāṅkhāni
Accusativeśāṅkham śāṅkhe śāṅkhāni
Instrumentalśāṅkhena śāṅkhābhyām śāṅkhaiḥ
Dativeśāṅkhāya śāṅkhābhyām śāṅkhebhyaḥ
Ablativeśāṅkhāt śāṅkhābhyām śāṅkhebhyaḥ
Genitiveśāṅkhasya śāṅkhayoḥ śāṅkhānām
Locativeśāṅkhe śāṅkhayoḥ śāṅkheṣu

Compound śāṅkha -

Adverb -śāṅkham -śāṅkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria