Declension table of ?śāṅkavyāyanī

Deva

FeminineSingularDualPlural
Nominativeśāṅkavyāyanī śāṅkavyāyanyau śāṅkavyāyanyaḥ
Vocativeśāṅkavyāyani śāṅkavyāyanyau śāṅkavyāyanyaḥ
Accusativeśāṅkavyāyanīm śāṅkavyāyanyau śāṅkavyāyanīḥ
Instrumentalśāṅkavyāyanyā śāṅkavyāyanībhyām śāṅkavyāyanībhiḥ
Dativeśāṅkavyāyanyai śāṅkavyāyanībhyām śāṅkavyāyanībhyaḥ
Ablativeśāṅkavyāyanyāḥ śāṅkavyāyanībhyām śāṅkavyāyanībhyaḥ
Genitiveśāṅkavyāyanyāḥ śāṅkavyāyanyoḥ śāṅkavyāyanīnām
Locativeśāṅkavyāyanyām śāṅkavyāyanyoḥ śāṅkavyāyanīṣu

Compound śāṅkavyāyani - śāṅkavyāyanī -

Adverb -śāṅkavyāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria