Declension table of ?śādvalita

Deva

NeuterSingularDualPlural
Nominativeśādvalitam śādvalite śādvalitāni
Vocativeśādvalita śādvalite śādvalitāni
Accusativeśādvalitam śādvalite śādvalitāni
Instrumentalśādvalitena śādvalitābhyām śādvalitaiḥ
Dativeśādvalitāya śādvalitābhyām śādvalitebhyaḥ
Ablativeśādvalitāt śādvalitābhyām śādvalitebhyaḥ
Genitiveśādvalitasya śādvalitayoḥ śādvalitānām
Locativeśādvalite śādvalitayoḥ śādvaliteṣu

Compound śādvalita -

Adverb -śādvalitam -śādvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria