Declension table of śādvalin

Deva

NeuterSingularDualPlural
Nominativeśādvali śādvalinī śādvalīni
Vocativeśādvalin śādvali śādvalinī śādvalīni
Accusativeśādvali śādvalinī śādvalīni
Instrumentalśādvalinā śādvalibhyām śādvalibhiḥ
Dativeśādvaline śādvalibhyām śādvalibhyaḥ
Ablativeśādvalinaḥ śādvalibhyām śādvalibhyaḥ
Genitiveśādvalinaḥ śādvalinoḥ śādvalinām
Locativeśādvalini śādvalinoḥ śādvaliṣu

Compound śādvali -

Adverb -śādvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria