Declension table of śādvalin

Deva

MasculineSingularDualPlural
Nominativeśādvalī śādvalinau śādvalinaḥ
Vocativeśādvalin śādvalinau śādvalinaḥ
Accusativeśādvalinam śādvalinau śādvalinaḥ
Instrumentalśādvalinā śādvalibhyām śādvalibhiḥ
Dativeśādvaline śādvalibhyām śādvalibhyaḥ
Ablativeśādvalinaḥ śādvalibhyām śādvalibhyaḥ
Genitiveśādvalinaḥ śādvalinoḥ śādvalinām
Locativeśādvalini śādvalinoḥ śādvaliṣu

Compound śādvali -

Adverb -śādvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria