Declension table of ?śādvalavatā

Deva

FeminineSingularDualPlural
Nominativeśādvalavatā śādvalavate śādvalavatāḥ
Vocativeśādvalavate śādvalavate śādvalavatāḥ
Accusativeśādvalavatām śādvalavate śādvalavatāḥ
Instrumentalśādvalavatayā śādvalavatābhyām śādvalavatābhiḥ
Dativeśādvalavatāyai śādvalavatābhyām śādvalavatābhyaḥ
Ablativeśādvalavatāyāḥ śādvalavatābhyām śādvalavatābhyaḥ
Genitiveśādvalavatāyāḥ śādvalavatayoḥ śādvalavatānām
Locativeśādvalavatāyām śādvalavatayoḥ śādvalavatāsu

Adverb -śādvalavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria