Declension table of ?śādvalavat

Deva

MasculineSingularDualPlural
Nominativeśādvalavān śādvalavantau śādvalavantaḥ
Vocativeśādvalavan śādvalavantau śādvalavantaḥ
Accusativeśādvalavantam śādvalavantau śādvalavataḥ
Instrumentalśādvalavatā śādvalavadbhyām śādvalavadbhiḥ
Dativeśādvalavate śādvalavadbhyām śādvalavadbhyaḥ
Ablativeśādvalavataḥ śādvalavadbhyām śādvalavadbhyaḥ
Genitiveśādvalavataḥ śādvalavatoḥ śādvalavatām
Locativeśādvalavati śādvalavatoḥ śādvalavatsu

Compound śādvalavat -

Adverb -śādvalavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria