Declension table of ?śādvalasthalī

Deva

FeminineSingularDualPlural
Nominativeśādvalasthalī śādvalasthalyau śādvalasthalyaḥ
Vocativeśādvalasthali śādvalasthalyau śādvalasthalyaḥ
Accusativeśādvalasthalīm śādvalasthalyau śādvalasthalīḥ
Instrumentalśādvalasthalyā śādvalasthalībhyām śādvalasthalībhiḥ
Dativeśādvalasthalyai śādvalasthalībhyām śādvalasthalībhyaḥ
Ablativeśādvalasthalyāḥ śādvalasthalībhyām śādvalasthalībhyaḥ
Genitiveśādvalasthalyāḥ śādvalasthalyoḥ śādvalasthalīnām
Locativeśādvalasthalyām śādvalasthalyoḥ śādvalasthalīṣu

Compound śādvalasthali - śādvalasthalī -

Adverb -śādvalasthali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria