Declension table of ?śādvalā

Deva

FeminineSingularDualPlural
Nominativeśādvalā śādvale śādvalāḥ
Vocativeśādvale śādvale śādvalāḥ
Accusativeśādvalām śādvale śādvalāḥ
Instrumentalśādvalayā śādvalābhyām śādvalābhiḥ
Dativeśādvalāyai śādvalābhyām śādvalābhyaḥ
Ablativeśādvalāyāḥ śādvalābhyām śādvalābhyaḥ
Genitiveśādvalāyāḥ śādvalayoḥ śādvalānām
Locativeśādvalāyām śādvalayoḥ śādvalāsu

Adverb -śādvalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria