Declension table of ?śādaharitā

Deva

FeminineSingularDualPlural
Nominativeśādaharitā śādaharite śādaharitāḥ
Vocativeśādaharite śādaharite śādaharitāḥ
Accusativeśādaharitām śādaharite śādaharitāḥ
Instrumentalśādaharitayā śādaharitābhyām śādaharitābhiḥ
Dativeśādaharitāyai śādaharitābhyām śādaharitābhyaḥ
Ablativeśādaharitāyāḥ śādaharitābhyām śādaharitābhyaḥ
Genitiveśādaharitāyāḥ śādaharitayoḥ śādaharitānām
Locativeśādaharitāyām śādaharitayoḥ śādaharitāsu

Adverb -śādaharitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria