Declension table of ?śādaharita

Deva

NeuterSingularDualPlural
Nominativeśādaharitam śādaharite śādaharitāni
Vocativeśādaharita śādaharite śādaharitāni
Accusativeśādaharitam śādaharite śādaharitāni
Instrumentalśādaharitena śādaharitābhyām śādaharitaiḥ
Dativeśādaharitāya śādaharitābhyām śādaharitebhyaḥ
Ablativeśādaharitāt śādaharitābhyām śādaharitebhyaḥ
Genitiveśādaharitasya śādaharitayoḥ śādaharitānām
Locativeśādaharite śādaharitayoḥ śādahariteṣu

Compound śādaharita -

Adverb -śādaharitam -śādaharitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria