Declension table of ?śābdikarakṣā

Deva

FeminineSingularDualPlural
Nominativeśābdikarakṣā śābdikarakṣe śābdikarakṣāḥ
Vocativeśābdikarakṣe śābdikarakṣe śābdikarakṣāḥ
Accusativeśābdikarakṣām śābdikarakṣe śābdikarakṣāḥ
Instrumentalśābdikarakṣayā śābdikarakṣābhyām śābdikarakṣābhiḥ
Dativeśābdikarakṣāyai śābdikarakṣābhyām śābdikarakṣābhyaḥ
Ablativeśābdikarakṣāyāḥ śābdikarakṣābhyām śābdikarakṣābhyaḥ
Genitiveśābdikarakṣāyāḥ śābdikarakṣayoḥ śābdikarakṣāṇām
Locativeśābdikarakṣāyām śābdikarakṣayoḥ śābdikarakṣāsu

Adverb -śābdikarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria