Declension table of ?śābdikacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeśābdikacintāmaṇiḥ śābdikacintāmaṇī śābdikacintāmaṇayaḥ
Vocativeśābdikacintāmaṇe śābdikacintāmaṇī śābdikacintāmaṇayaḥ
Accusativeśābdikacintāmaṇim śābdikacintāmaṇī śābdikacintāmaṇīn
Instrumentalśābdikacintāmaṇinā śābdikacintāmaṇibhyām śābdikacintāmaṇibhiḥ
Dativeśābdikacintāmaṇaye śābdikacintāmaṇibhyām śābdikacintāmaṇibhyaḥ
Ablativeśābdikacintāmaṇeḥ śābdikacintāmaṇibhyām śābdikacintāmaṇibhyaḥ
Genitiveśābdikacintāmaṇeḥ śābdikacintāmaṇyoḥ śābdikacintāmaṇīnām
Locativeśābdikacintāmaṇau śābdikacintāmaṇyoḥ śābdikacintāmaṇiṣu

Compound śābdikacintāmaṇi -

Adverb -śābdikacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria