Declension table of ?śābdikā

Deva

FeminineSingularDualPlural
Nominativeśābdikā śābdike śābdikāḥ
Vocativeśābdike śābdike śābdikāḥ
Accusativeśābdikām śābdike śābdikāḥ
Instrumentalśābdikayā śābdikābhyām śābdikābhiḥ
Dativeśābdikāyai śābdikābhyām śābdikābhyaḥ
Ablativeśābdikāyāḥ śābdikābhyām śābdikābhyaḥ
Genitiveśābdikāyāḥ śābdikayoḥ śābdikānām
Locativeśābdikāyām śābdikayoḥ śābdikāsu

Adverb -śābdikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria