Declension table of śābdī

Deva

FeminineSingularDualPlural
Nominativeśābdī śābdyau śābdyaḥ
Vocativeśābdi śābdyau śābdyaḥ
Accusativeśābdīm śābdyau śābdīḥ
Instrumentalśābdyā śābdībhyām śābdībhiḥ
Dativeśābdyai śābdībhyām śābdībhyaḥ
Ablativeśābdyāḥ śābdībhyām śābdībhyaḥ
Genitiveśābdyāḥ śābdyoḥ śābdīnām
Locativeśābdyām śābdyoḥ śābdīṣu

Compound śābdi - śābdī -

Adverb -śābdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria