Declension table of ?śābdavyañjanā

Deva

FeminineSingularDualPlural
Nominativeśābdavyañjanā śābdavyañjane śābdavyañjanāḥ
Vocativeśābdavyañjane śābdavyañjane śābdavyañjanāḥ
Accusativeśābdavyañjanām śābdavyañjane śābdavyañjanāḥ
Instrumentalśābdavyañjanayā śābdavyañjanābhyām śābdavyañjanābhiḥ
Dativeśābdavyañjanāyai śābdavyañjanābhyām śābdavyañjanābhyaḥ
Ablativeśābdavyañjanāyāḥ śābdavyañjanābhyām śābdavyañjanābhyaḥ
Genitiveśābdavyañjanāyāḥ śābdavyañjanayoḥ śābdavyañjanānām
Locativeśābdavyañjanāyām śābdavyañjanayoḥ śābdavyañjanāsu

Adverb -śābdavyañjanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria